A 840-3 = A 837-19 Śarabhakavaca

Manuscript culture infobox

Filmed in: A 840/3
Title: Śarabhakavaca
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 840/3 = A 837/19

Inventory No. 62062

Title Śarabhakavaca

Remarks according to the colophon, ascribed to ākāśabhairavakalpa

Author

Subject Stotra

Language Sanakrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 37.6 x 12.0 cm

Binding Hole(s)

Folios 7

Lines per Folio 7

Foliation figures in both margins on the verso, in the left hand margin under the abbreviation śa. ka. and in the right hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/37

Manuscript Features

two exposures of fol. 2v–3r.

Excerpts

Beginning

śrīgaṇapataye namaḥ || ||

īśvara uvāca ||

vakṣyāmi śṛṇu deveśi sarvvarakṣaṇam adbhutam ||

śārabhaṃ kavacaṃ nāmnā caturvvargaphalapradam || 1 ||

śārabhaḥ sālavaḥ pakṣirājākhyakavacasya tu ||

sadāśiva ṛṣic chando bṛhatī parameśvaraḥ || 2 ||

devatā śarabho bījaṃ prakṛtiḥ śaktir ucyate ||

kīlakaṃ pakṣirājeti sarvvarakṣākaro vibhuḥ || 3 ||(fol. 1v1–3)


End

uccāṭane marudvaktro vidveṣe rākṣasānanaḥ ||

prāgānano [ʼ]bhivṛddhau tu sarveṣv īśānadiṅmukhaḥ || 10

ya idaṃ prajapen nityaṃ trikālaṃ dhyānapūrvakaṃ ||

sarvvasiddhim avāpnoti sahasā sādhakottamaḥ ||

deva deva mahādeva śivakāruṇyavāridhe ||

pāhi māṃ praṇataṃ syāmin prasīda satataṃ mama || 12 ||

yat kṛtyaṃ tan na kṛtaṃ

yad akṛtyaṃ tat kṛtyavad ācaritam ||

ubhayo[[ḥ]] prāyaścittaṃ śiva

tava nāmākṣaradvayoccaritam || 13 ||(fol. 7v4–7)


Colophon

iti śrī ākāśabhairavakalpe pratyakṣasiddhiprade umāmaheśvarasamvāde śrīśarabhakavacaṃ nāma tṛtīyo [ʼ]dhyāyaḥ ||(fol. 7v7)

Microfilm Details

Reel No. A 840/3

Date of Filming

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 26-01-2012

Bibliography