A 840-3 = A 837-19 Śarabhakavaca
Manuscript culture infobox
Filmed in: A 840/3
Title: Śarabhakavaca
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 840/3 = A 837/19
Inventory No. 62062
Title Śarabhakavaca
Remarks according to the colophon, ascribed to ākāśabhairavakalpa
Author
Subject Stotra
Language Sanakrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 37.6 x 12.0 cm
Binding Hole(s)
Folios 7
Lines per Folio 7
Foliation figures in both margins on the verso, in the left hand margin under the abbreviation śa. ka. and in the right hand margin under the word rāmaḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/37
Manuscript Features
two exposures of fol. 2v–3r.
Excerpts
Beginning
śrīgaṇapataye namaḥ || ||
īśvara uvāca ||
vakṣyāmi śṛṇu deveśi sarvvarakṣaṇam adbhutam ||
śārabhaṃ kavacaṃ nāmnā caturvvargaphalapradam || 1 ||
śārabhaḥ sālavaḥ pakṣirājākhyakavacasya tu ||
sadāśiva ṛṣic chando bṛhatī parameśvaraḥ || 2 ||
devatā śarabho bījaṃ prakṛtiḥ śaktir ucyate ||
kīlakaṃ pakṣirājeti sarvvarakṣākaro vibhuḥ || 3 ||(fol. 1v1–3)
End
uccāṭane marudvaktro vidveṣe rākṣasānanaḥ ||
prāgānano [ʼ]bhivṛddhau tu sarveṣv īśānadiṅmukhaḥ || 10
ya idaṃ prajapen nityaṃ trikālaṃ dhyānapūrvakaṃ ||
sarvvasiddhim avāpnoti sahasā sādhakottamaḥ ||
deva deva mahādeva śivakāruṇyavāridhe ||
pāhi māṃ praṇataṃ syāmin prasīda satataṃ mama || 12 ||
yat kṛtyaṃ tan na kṛtaṃ
yad akṛtyaṃ tat kṛtyavad ācaritam ||
ubhayo[[ḥ]] prāyaścittaṃ śiva
tava nāmākṣaradvayoccaritam || 13 ||(fol. 7v4–7)
Colophon
iti śrī ākāśabhairavakalpe pratyakṣasiddhiprade umāmaheśvarasamvāde śrīśarabhakavacaṃ nāma tṛtīyo [ʼ]dhyāyaḥ ||(fol. 7v7)
Microfilm Details
Reel No. A 840/3
Date of Filming
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 26-01-2012
Bibliography